उत् + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदद्राखीत् / उदद्राखीद्
उदद्राखिष्टाम्
उदद्राखिषुः
मध्यम
उदद्राखीः
उदद्राखिष्टम्
उदद्राखिष्ट
उत्तम
उदद्राखिषम्
उदद्राखिष्व
उदद्राखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदद्राखि
उदद्राखिषाताम्
उदद्राखिषत
मध्यम
उदद्राखिष्ठाः
उदद्राखिषाथाम्
उदद्राखिढ्वम्
उत्तम
उदद्राखिषि
उदद्राखिष्वहि
उदद्राखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः