सम् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्वङ्ग्यात् / संत्वङ्ग्यात् / सन्त्वङ्ग्याद् / संत्वङ्ग्याद्
सन्त्वङ्ग्यास्ताम् / संत्वङ्ग्यास्ताम्
सन्त्वङ्ग्यासुः / संत्वङ्ग्यासुः
मध्यम
सन्त्वङ्ग्याः / संत्वङ्ग्याः
सन्त्वङ्ग्यास्तम् / संत्वङ्ग्यास्तम्
सन्त्वङ्ग्यास्त / संत्वङ्ग्यास्त
उत्तम
सन्त्वङ्ग्यासम् / संत्वङ्ग्यासम्
सन्त्वङ्ग्यास्व / संत्वङ्ग्यास्व
सन्त्वङ्ग्यास्म / संत्वङ्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्वङ्गिषीष्ट / संत्वङ्गिषीष्ट
सन्त्वङ्गिषीयास्ताम् / संत्वङ्गिषीयास्ताम्
सन्त्वङ्गिषीरन् / संत्वङ्गिषीरन्
मध्यम
सन्त्वङ्गिषीष्ठाः / संत्वङ्गिषीष्ठाः
सन्त्वङ्गिषीयास्थाम् / संत्वङ्गिषीयास्थाम्
सन्त्वङ्गिषीध्वम् / संत्वङ्गिषीध्वम्
उत्तम
सन्त्वङ्गिषीय / संत्वङ्गिषीय
सन्त्वङ्गिषीवहि / संत्वङ्गिषीवहि
सन्त्वङ्गिषीमहि / संत्वङ्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः