प्रति + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतित्वङ्ग्यात् / प्रतित्वङ्ग्याद्
प्रतित्वङ्ग्यास्ताम्
प्रतित्वङ्ग्यासुः
मध्यम
प्रतित्वङ्ग्याः
प्रतित्वङ्ग्यास्तम्
प्रतित्वङ्ग्यास्त
उत्तम
प्रतित्वङ्ग्यासम्
प्रतित्वङ्ग्यास्व
प्रतित्वङ्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतित्वङ्गिषीष्ट
प्रतित्वङ्गिषीयास्ताम्
प्रतित्वङ्गिषीरन्
मध्यम
प्रतित्वङ्गिषीष्ठाः
प्रतित्वङ्गिषीयास्थाम्
प्रतित्वङ्गिषीध्वम्
उत्तम
प्रतित्वङ्गिषीय
प्रतित्वङ्गिषीवहि
प्रतित्वङ्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः