सम् + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्ज्योतिष्यति / संज्योतिष्यति
सञ्ज्योतिष्यतः / संज्योतिष्यतः
सञ्ज्योतिष्यन्ति / संज्योतिष्यन्ति
मध्यम
सञ्ज्योतिष्यसि / संज्योतिष्यसि
सञ्ज्योतिष्यथः / संज्योतिष्यथः
सञ्ज्योतिष्यथ / संज्योतिष्यथ
उत्तम
सञ्ज्योतिष्यामि / संज्योतिष्यामि
सञ्ज्योतिष्यावः / संज्योतिष्यावः
सञ्ज्योतिष्यामः / संज्योतिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्ज्योतिष्यते / संज्योतिष्यते
सञ्ज्योतिष्येते / संज्योतिष्येते
सञ्ज्योतिष्यन्ते / संज्योतिष्यन्ते
मध्यम
सञ्ज्योतिष्यसे / संज्योतिष्यसे
सञ्ज्योतिष्येथे / संज्योतिष्येथे
सञ्ज्योतिष्यध्वे / संज्योतिष्यध्वे
उत्तम
सञ्ज्योतिष्ये / संज्योतिष्ये
सञ्ज्योतिष्यावहे / संज्योतिष्यावहे
सञ्ज्योतिष्यामहे / संज्योतिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः