अप + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपज्योतिष्यति
अपज्योतिष्यतः
अपज्योतिष्यन्ति
मध्यम
अपज्योतिष्यसि
अपज्योतिष्यथः
अपज्योतिष्यथ
उत्तम
अपज्योतिष्यामि
अपज्योतिष्यावः
अपज्योतिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपज्योतिष्यते
अपज्योतिष्येते
अपज्योतिष्यन्ते
मध्यम
अपज्योतिष्यसे
अपज्योतिष्येथे
अपज्योतिष्यध्वे
उत्तम
अपज्योतिष्ये
अपज्योतिष्यावहे
अपज्योतिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः