सम् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समचेतिष्यत् / समचेतिष्यद्
समचेतिष्यताम्
समचेतिष्यन्
मध्यम
समचेतिष्यः
समचेतिष्यतम्
समचेतिष्यत
उत्तम
समचेतिष्यम्
समचेतिष्याव
समचेतिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समचेतिष्यत
समचेतिष्येताम्
समचेतिष्यन्त
मध्यम
समचेतिष्यथाः
समचेतिष्येथाम्
समचेतिष्यध्वम्
उत्तम
समचेतिष्ये
समचेतिष्यावहि
समचेतिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः