उत् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदचेतिष्यत् / उदचेतिष्यद्
उदचेतिष्यताम्
उदचेतिष्यन्
मध्यम
उदचेतिष्यः
उदचेतिष्यतम्
उदचेतिष्यत
उत्तम
उदचेतिष्यम्
उदचेतिष्याव
उदचेतिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदचेतिष्यत
उदचेतिष्येताम्
उदचेतिष्यन्त
मध्यम
उदचेतिष्यथाः
उदचेतिष्येथाम्
उदचेतिष्यध्वम्
उत्तम
उदचेतिष्ये
उदचेतिष्यावहि
उदचेतिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः