सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समग्रन्थिष्ट
समग्रन्थिषाताम्
समग्रन्थिषत
मध्यम
समग्रन्थिष्ठाः
समग्रन्थिषाथाम्
समग्रन्थिढ्वम्
उत्तम
समग्रन्थिषि
समग्रन्थिष्वहि
समग्रन्थिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समग्रन्थि
समग्रन्थिषाताम्
समग्रन्थिषत
मध्यम
समग्रन्थिष्ठाः
समग्रन्थिषाथाम्
समग्रन्थिढ्वम्
उत्तम
समग्रन्थिषि
समग्रन्थिष्वहि
समग्रन्थिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः