अनु + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वग्रन्थिष्ट
अन्वग्रन्थिषाताम्
अन्वग्रन्थिषत
मध्यम
अन्वग्रन्थिष्ठाः
अन्वग्रन्थिषाथाम्
अन्वग्रन्थिढ्वम्
उत्तम
अन्वग्रन्थिषि
अन्वग्रन्थिष्वहि
अन्वग्रन्थिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वग्रन्थि
अन्वग्रन्थिषाताम्
अन्वग्रन्थिषत
मध्यम
अन्वग्रन्थिष्ठाः
अन्वग्रन्थिषाथाम्
अन्वग्रन्थिढ्वम्
उत्तम
अन्वग्रन्थिषि
अन्वग्रन्थिष्वहि
अन्वग्रन्थिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः