सम् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गण्डतात् / संगण्डतात् / सङ्गण्डताद् / संगण्डताद् / सङ्गण्डतु / संगण्डतु
सङ्गण्डताम् / संगण्डताम्
सङ्गण्डन्तु / संगण्डन्तु
मध्यम
सङ्गण्डतात् / संगण्डतात् / सङ्गण्डताद् / संगण्डताद् / सङ्गण्ड / संगण्ड
सङ्गण्डतम् / संगण्डतम्
सङ्गण्डत / संगण्डत
उत्तम
सङ्गण्डानि / संगण्डानि
सङ्गण्डाव / संगण्डाव
सङ्गण्डाम / संगण्डाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गण्ड्यताम् / संगण्ड्यताम्
सङ्गण्ड्येताम् / संगण्ड्येताम्
सङ्गण्ड्यन्ताम् / संगण्ड्यन्ताम्
मध्यम
सङ्गण्ड्यस्व / संगण्ड्यस्व
सङ्गण्ड्येथाम् / संगण्ड्येथाम्
सङ्गण्ड्यध्वम् / संगण्ड्यध्वम्
उत्तम
सङ्गण्ड्यै / संगण्ड्यै
सङ्गण्ड्यावहै / संगण्ड्यावहै
सङ्गण्ड्यामहै / संगण्ड्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः