प्र + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रगण्डतात् / प्रगण्डताद् / प्रगण्डतु
प्रगण्डताम्
प्रगण्डन्तु
मध्यम
प्रगण्डतात् / प्रगण्डताद् / प्रगण्ड
प्रगण्डतम्
प्रगण्डत
उत्तम
प्रगण्डानि
प्रगण्डाव
प्रगण्डाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रगण्ड्यताम्
प्रगण्ड्येताम्
प्रगण्ड्यन्ताम्
मध्यम
प्रगण्ड्यस्व
प्रगण्ड्येथाम्
प्रगण्ड्यध्वम्
उत्तम
प्रगण्ड्यै
प्रगण्ड्यावहै
प्रगण्ड्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः