सम् + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चुखूर्दे / संचुखूर्दे
सञ्चुखूर्दाते / संचुखूर्दाते
सञ्चुखूर्दिरे / संचुखूर्दिरे
मध्यम
सञ्चुखूर्दिषे / संचुखूर्दिषे
सञ्चुखूर्दाथे / संचुखूर्दाथे
सञ्चुखूर्दिध्वे / संचुखूर्दिध्वे
उत्तम
सञ्चुखूर्दे / संचुखूर्दे
सञ्चुखूर्दिवहे / संचुखूर्दिवहे
सञ्चुखूर्दिमहे / संचुखूर्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चुखूर्दे / संचुखूर्दे
सञ्चुखूर्दाते / संचुखूर्दाते
सञ्चुखूर्दिरे / संचुखूर्दिरे
मध्यम
सञ्चुखूर्दिषे / संचुखूर्दिषे
सञ्चुखूर्दाथे / संचुखूर्दाथे
सञ्चुखूर्दिध्वे / संचुखूर्दिध्वे
उत्तम
सञ्चुखूर्दे / संचुखूर्दे
सञ्चुखूर्दिवहे / संचुखूर्दिवहे
सञ्चुखूर्दिमहे / संचुखूर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः