अव + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवचुखूर्दे
अवचुखूर्दाते
अवचुखूर्दिरे
मध्यम
अवचुखूर्दिषे
अवचुखूर्दाथे
अवचुखूर्दिध्वे
उत्तम
अवचुखूर्दे
अवचुखूर्दिवहे
अवचुखूर्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवचुखूर्दे
अवचुखूर्दाते
अवचुखूर्दिरे
मध्यम
अवचुखूर्दिषे
अवचुखूर्दाथे
अवचुखूर्दिध्वे
उत्तम
अवचुखूर्दे
अवचुखूर्दिवहे
अवचुखूर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः