सम् + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खर्दतात् / संखर्दतात् / सङ्खर्दताद् / संखर्दताद् / सङ्खर्दतु / संखर्दतु
सङ्खर्दताम् / संखर्दताम्
सङ्खर्दन्तु / संखर्दन्तु
मध्यम
सङ्खर्दतात् / संखर्दतात् / सङ्खर्दताद् / संखर्दताद् / सङ्खर्द / संखर्द
सङ्खर्दतम् / संखर्दतम्
सङ्खर्दत / संखर्दत
उत्तम
सङ्खर्दानि / संखर्दानि
सङ्खर्दाव / संखर्दाव
सङ्खर्दाम / संखर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खर्द्यताम् / संखर्द्यताम्
सङ्खर्द्येताम् / संखर्द्येताम्
सङ्खर्द्यन्ताम् / संखर्द्यन्ताम्
मध्यम
सङ्खर्द्यस्व / संखर्द्यस्व
सङ्खर्द्येथाम् / संखर्द्येथाम्
सङ्खर्द्यध्वम् / संखर्द्यध्वम्
उत्तम
सङ्खर्द्यै / संखर्द्यै
सङ्खर्द्यावहै / संखर्द्यावहै
सङ्खर्द्यामहै / संखर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः