आङ् + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आखर्दतात् / आखर्दताद् / आखर्दतु
आखर्दताम्
आखर्दन्तु
मध्यम
आखर्दतात् / आखर्दताद् / आखर्द
आखर्दतम्
आखर्दत
उत्तम
आखर्दानि
आखर्दाव
आखर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आखर्द्यताम्
आखर्द्येताम्
आखर्द्यन्ताम्
मध्यम
आखर्द्यस्व
आखर्द्येथाम्
आखर्द्यध्वम्
उत्तम
आखर्द्यै
आखर्द्यावहै
आखर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः