सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समखदिष्यत् / समखदिष्यद्
समखदिष्यताम्
समखदिष्यन्
मध्यम
समखदिष्यः
समखदिष्यतम्
समखदिष्यत
उत्तम
समखदिष्यम्
समखदिष्याव
समखदिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समखदिष्यत
समखदिष्येताम्
समखदिष्यन्त
मध्यम
समखदिष्यथाः
समखदिष्येथाम्
समखदिष्यध्वम्
उत्तम
समखदिष्ये
समखदिष्यावहि
समखदिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः