खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखदिष्यत् / अखदिष्यद्
अखदिष्यताम्
अखदिष्यन्
मध्यम
अखदिष्यः
अखदिष्यतम्
अखदिष्यत
उत्तम
अखदिष्यम्
अखदिष्याव
अखदिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखदिष्यत
अखदिष्येताम्
अखदिष्यन्त
मध्यम
अखदिष्यथाः
अखदिष्येथाम्
अखदिष्यध्वम्
उत्तम
अखदिष्ये
अखदिष्यावहि
अखदिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः