सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चखाद / संचखाद
सञ्चखदतुः / संचखदतुः
सञ्चखदुः / संचखदुः
मध्यम
सञ्चखदिथ / संचखदिथ
सञ्चखदथुः / संचखदथुः
सञ्चखद / संचखद
उत्तम
सञ्चखद / संचखद / सञ्चखाद / संचखाद
सञ्चखदिव / संचखदिव
सञ्चखदिम / संचखदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चखदे / संचखदे
सञ्चखदाते / संचखदाते
सञ्चखदिरे / संचखदिरे
मध्यम
सञ्चखदिषे / संचखदिषे
सञ्चखदाथे / संचखदाथे
सञ्चखदिध्वे / संचखदिध्वे
उत्तम
सञ्चखदे / संचखदे
सञ्चखदिवहे / संचखदिवहे
सञ्चखदिमहे / संचखदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः