खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चखाद
चखदतुः
चखदुः
मध्यम
चखदिथ
चखदथुः
चखद
उत्तम
चखद / चखाद
चखदिव
चखदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चखदे
चखदाते
चखदिरे
मध्यम
चखदिषे
चखदाथे
चखदिध्वे
उत्तम
चखदे
चखदिवहे
चखदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः