सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समखदत् / समखदद्
समखदताम्
समखदन्
मध्यम
समखदः
समखदतम्
समखदत
उत्तम
समखदम्
समखदाव
समखदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समखद्यत
समखद्येताम्
समखद्यन्त
मध्यम
समखद्यथाः
समखद्येथाम्
समखद्यध्वम्
उत्तम
समखद्ये
समखद्यावहि
समखद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः