खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखदत् / अखदद्
अखदताम्
अखदन्
मध्यम
अखदः
अखदतम्
अखदत
उत्तम
अखदम्
अखदाव
अखदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखद्यत
अखद्येताम्
अखद्यन्त
मध्यम
अखद्यथाः
अखद्येथाम्
अखद्यध्वम्
उत्तम
अखद्ये
अखद्यावहि
अखद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः