सम् + कुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कोकेत / संकोकेत
सङ्कोकेयाताम् / संकोकेयाताम्
सङ्कोकेरन् / संकोकेरन्
मध्यम
सङ्कोकेथाः / संकोकेथाः
सङ्कोकेयाथाम् / संकोकेयाथाम्
सङ्कोकेध्वम् / संकोकेध्वम्
उत्तम
सङ्कोकेय / संकोकेय
सङ्कोकेवहि / संकोकेवहि
सङ्कोकेमहि / संकोकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कुक्येत / संकुक्येत
सङ्कुक्येयाताम् / संकुक्येयाताम्
सङ्कुक्येरन् / संकुक्येरन्
मध्यम
सङ्कुक्येथाः / संकुक्येथाः
सङ्कुक्येयाथाम् / संकुक्येयाथाम्
सङ्कुक्येध्वम् / संकुक्येध्वम्
उत्तम
सङ्कुक्येय / संकुक्येय
सङ्कुक्येवहि / संकुक्येवहि
सङ्कुक्येमहि / संकुक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः