उप + कुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपकोकेत
उपकोकेयाताम्
उपकोकेरन्
मध्यम
उपकोकेथाः
उपकोकेयाथाम्
उपकोकेध्वम्
उत्तम
उपकोकेय
उपकोकेवहि
उपकोकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपकुक्येत
उपकुक्येयाताम्
उपकुक्येरन्
मध्यम
उपकुक्येथाः
उपकुक्येयाथाम्
उपकुक्येध्वम्
उत्तम
उपकुक्येय
उपकुक्येवहि
उपकुक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः