सम् + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समकाखीत् / समकाखीद् / समकखीत् / समकखीद्
समकाखिष्टाम् / समकखिष्टाम्
समकाखिषुः / समकखिषुः
मध्यम
समकाखीः / समकखीः
समकाखिष्टम् / समकखिष्टम्
समकाखिष्ट / समकखिष्ट
उत्तम
समकाखिषम् / समकखिषम्
समकाखिष्व / समकखिष्व
समकाखिष्म / समकखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकाखि
समकखिषाताम्
समकखिषत
मध्यम
समकखिष्ठाः
समकखिषाथाम्
समकखिढ्वम्
उत्तम
समकखिषि
समकखिष्वहि
समकखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः