अपि + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्यकाखीत् / अप्यकाखीद् / अप्यकखीत् / अप्यकखीद्
अप्यकाखिष्टाम् / अप्यकखिष्टाम्
अप्यकाखिषुः / अप्यकखिषुः
मध्यम
अप्यकाखीः / अप्यकखीः
अप्यकाखिष्टम् / अप्यकखिष्टम्
अप्यकाखिष्ट / अप्यकखिष्ट
उत्तम
अप्यकाखिषम् / अप्यकखिषम्
अप्यकाखिष्व / अप्यकखिष्व
अप्यकाखिष्म / अप्यकखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यकाखि
अप्यकखिषाताम्
अप्यकखिषत
मध्यम
अप्यकखिष्ठाः
अप्यकखिषाथाम्
अप्यकखिढ्वम्
उत्तम
अप्यकखिषि
अप्यकखिष्वहि
अप्यकखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः