श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिषिष्ट
अशिश्वञ्चिषिषाताम्
अशिश्वञ्चिषिषत
मध्यम
अशिश्वञ्चिषिष्ठाः
अशिश्वञ्चिषिषाथाम्
अशिश्वञ्चिषिढ्वम्
उत्तम
अशिश्वञ्चिषिषि
अशिश्वञ्चिषिष्वहि
अशिश्वञ्चिषिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिषि
अशिश्वञ्चिषिषाताम्
अशिश्वञ्चिषिषत
मध्यम
अशिश्वञ्चिषिष्ठाः
अशिश्वञ्चिषिषाथाम्
अशिश्वञ्चिषिढ्वम्
उत्तम
अशिश्वञ्चिषिषि
अशिश्वञ्चिषिष्वहि
अशिश्वञ्चिषिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः