श्वञ्च् + णिच् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशश्वञ्चत् / अशश्वञ्चद्
अशश्वञ्चताम्
अशश्वञ्चन्
मध्यम
अशश्वञ्चः
अशश्वञ्चतम्
अशश्वञ्चत
उत्तम
अशश्वञ्चम्
अशश्वञ्चाव
अशश्वञ्चाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशश्वञ्चत
अशश्वञ्चेताम्
अशश्वञ्चन्त
मध्यम
अशश्वञ्चथाः
अशश्वञ्चेथाम्
अशश्वञ्चध्वम्
उत्तम
अशश्वञ्चे
अशश्वञ्चावहि
अशश्वञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्वञ्चि
अश्वञ्चिषाताम् / अश्वञ्चयिषाताम्
अश्वञ्चिषत / अश्वञ्चयिषत
मध्यम
अश्वञ्चिष्ठाः / अश्वञ्चयिष्ठाः
अश्वञ्चिषाथाम् / अश्वञ्चयिषाथाम्
अश्वञ्चिढ्वम् / अश्वञ्चयिढ्वम् / अश्वञ्चयिध्वम्
उत्तम
अश्वञ्चिषि / अश्वञ्चयिषि
अश्वञ्चिष्वहि / अश्वञ्चयिष्वहि
अश्वञ्चिष्महि / अश्वञ्चयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः