श्वञ्च् + णिच् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्वञ्चयाञ्चकार / श्वञ्चयांचकार / श्वञ्चयाम्बभूव / श्वञ्चयांबभूव / श्वञ्चयामास
श्वञ्चयाञ्चक्रतुः / श्वञ्चयांचक्रतुः / श्वञ्चयाम्बभूवतुः / श्वञ्चयांबभूवतुः / श्वञ्चयामासतुः
श्वञ्चयाञ्चक्रुः / श्वञ्चयांचक्रुः / श्वञ्चयाम्बभूवुः / श्वञ्चयांबभूवुः / श्वञ्चयामासुः
मध्यम
श्वञ्चयाञ्चकर्थ / श्वञ्चयांचकर्थ / श्वञ्चयाम्बभूविथ / श्वञ्चयांबभूविथ / श्वञ्चयामासिथ
श्वञ्चयाञ्चक्रथुः / श्वञ्चयांचक्रथुः / श्वञ्चयाम्बभूवथुः / श्वञ्चयांबभूवथुः / श्वञ्चयामासथुः
श्वञ्चयाञ्चक्र / श्वञ्चयांचक्र / श्वञ्चयाम्बभूव / श्वञ्चयांबभूव / श्वञ्चयामास
उत्तम
श्वञ्चयाञ्चकर / श्वञ्चयांचकर / श्वञ्चयाञ्चकार / श्वञ्चयांचकार / श्वञ्चयाम्बभूव / श्वञ्चयांबभूव / श्वञ्चयामास
श्वञ्चयाञ्चकृव / श्वञ्चयांचकृव / श्वञ्चयाम्बभूविव / श्वञ्चयांबभूविव / श्वञ्चयामासिव
श्वञ्चयाञ्चकृम / श्वञ्चयांचकृम / श्वञ्चयाम्बभूविम / श्वञ्चयांबभूविम / श्वञ्चयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्वञ्चयाञ्चक्रे / श्वञ्चयांचक्रे / श्वञ्चयाम्बभूव / श्वञ्चयांबभूव / श्वञ्चयामास
श्वञ्चयाञ्चक्राते / श्वञ्चयांचक्राते / श्वञ्चयाम्बभूवतुः / श्वञ्चयांबभूवतुः / श्वञ्चयामासतुः
श्वञ्चयाञ्चक्रिरे / श्वञ्चयांचक्रिरे / श्वञ्चयाम्बभूवुः / श्वञ्चयांबभूवुः / श्वञ्चयामासुः
मध्यम
श्वञ्चयाञ्चकृषे / श्वञ्चयांचकृषे / श्वञ्चयाम्बभूविथ / श्वञ्चयांबभूविथ / श्वञ्चयामासिथ
श्वञ्चयाञ्चक्राथे / श्वञ्चयांचक्राथे / श्वञ्चयाम्बभूवथुः / श्वञ्चयांबभूवथुः / श्वञ्चयामासथुः
श्वञ्चयाञ्चकृढ्वे / श्वञ्चयांचकृढ्वे / श्वञ्चयाम्बभूव / श्वञ्चयांबभूव / श्वञ्चयामास
उत्तम
श्वञ्चयाञ्चक्रे / श्वञ्चयांचक्रे / श्वञ्चयाम्बभूव / श्वञ्चयांबभूव / श्वञ्चयामास
श्वञ्चयाञ्चकृवहे / श्वञ्चयांचकृवहे / श्वञ्चयाम्बभूविव / श्वञ्चयांबभूविव / श्वञ्चयामासिव
श्वञ्चयाञ्चकृमहे / श्वञ्चयांचकृमहे / श्वञ्चयाम्बभूविम / श्वञ्चयांबभूविम / श्वञ्चयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्वञ्चयाञ्चक्रे / श्वञ्चयांचक्रे / श्वञ्चयाम्बभूवे / श्वञ्चयांबभूवे / श्वञ्चयामाहे
श्वञ्चयाञ्चक्राते / श्वञ्चयांचक्राते / श्वञ्चयाम्बभूवाते / श्वञ्चयांबभूवाते / श्वञ्चयामासाते
श्वञ्चयाञ्चक्रिरे / श्वञ्चयांचक्रिरे / श्वञ्चयाम्बभूविरे / श्वञ्चयांबभूविरे / श्वञ्चयामासिरे
मध्यम
श्वञ्चयाञ्चकृषे / श्वञ्चयांचकृषे / श्वञ्चयाम्बभूविषे / श्वञ्चयांबभूविषे / श्वञ्चयामासिषे
श्वञ्चयाञ्चक्राथे / श्वञ्चयांचक्राथे / श्वञ्चयाम्बभूवाथे / श्वञ्चयांबभूवाथे / श्वञ्चयामासाथे
श्वञ्चयाञ्चकृढ्वे / श्वञ्चयांचकृढ्वे / श्वञ्चयाम्बभूविध्वे / श्वञ्चयांबभूविध्वे / श्वञ्चयाम्बभूविढ्वे / श्वञ्चयांबभूविढ्वे / श्वञ्चयामासिध्वे
उत्तम
श्वञ्चयाञ्चक्रे / श्वञ्चयांचक्रे / श्वञ्चयाम्बभूवे / श्वञ्चयांबभूवे / श्वञ्चयामाहे
श्वञ्चयाञ्चकृवहे / श्वञ्चयांचकृवहे / श्वञ्चयाम्बभूविवहे / श्वञ्चयांबभूविवहे / श्वञ्चयामासिवहे
श्वञ्चयाञ्चकृमहे / श्वञ्चयांचकृमहे / श्वञ्चयाम्बभूविमहे / श्वञ्चयांबभूविमहे / श्वञ्चयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः