श्वञ्च् + णिच्+सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चयिषाञ्चकार / शिश्वञ्चयिषांचकार / शिश्वञ्चयिषाम्बभूव / शिश्वञ्चयिषांबभूव / शिश्वञ्चयिषामास
शिश्वञ्चयिषाञ्चक्रतुः / शिश्वञ्चयिषांचक्रतुः / शिश्वञ्चयिषाम्बभूवतुः / शिश्वञ्चयिषांबभूवतुः / शिश्वञ्चयिषामासतुः
शिश्वञ्चयिषाञ्चक्रुः / शिश्वञ्चयिषांचक्रुः / शिश्वञ्चयिषाम्बभूवुः / शिश्वञ्चयिषांबभूवुः / शिश्वञ्चयिषामासुः
मध्यम
शिश्वञ्चयिषाञ्चकर्थ / शिश्वञ्चयिषांचकर्थ / शिश्वञ्चयिषाम्बभूविथ / शिश्वञ्चयिषांबभूविथ / शिश्वञ्चयिषामासिथ
शिश्वञ्चयिषाञ्चक्रथुः / शिश्वञ्चयिषांचक्रथुः / शिश्वञ्चयिषाम्बभूवथुः / शिश्वञ्चयिषांबभूवथुः / शिश्वञ्चयिषामासथुः
शिश्वञ्चयिषाञ्चक्र / शिश्वञ्चयिषांचक्र / शिश्वञ्चयिषाम्बभूव / शिश्वञ्चयिषांबभूव / शिश्वञ्चयिषामास
उत्तम
शिश्वञ्चयिषाञ्चकर / शिश्वञ्चयिषांचकर / शिश्वञ्चयिषाञ्चकार / शिश्वञ्चयिषांचकार / शिश्वञ्चयिषाम्बभूव / शिश्वञ्चयिषांबभूव / शिश्वञ्चयिषामास
शिश्वञ्चयिषाञ्चकृव / शिश्वञ्चयिषांचकृव / शिश्वञ्चयिषाम्बभूविव / शिश्वञ्चयिषांबभूविव / शिश्वञ्चयिषामासिव
शिश्वञ्चयिषाञ्चकृम / शिश्वञ्चयिषांचकृम / शिश्वञ्चयिषाम्बभूविम / शिश्वञ्चयिषांबभूविम / शिश्वञ्चयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चयिषाञ्चक्रे / शिश्वञ्चयिषांचक्रे / शिश्वञ्चयिषाम्बभूव / शिश्वञ्चयिषांबभूव / शिश्वञ्चयिषामास
शिश्वञ्चयिषाञ्चक्राते / शिश्वञ्चयिषांचक्राते / शिश्वञ्चयिषाम्बभूवतुः / शिश्वञ्चयिषांबभूवतुः / शिश्वञ्चयिषामासतुः
शिश्वञ्चयिषाञ्चक्रिरे / शिश्वञ्चयिषांचक्रिरे / शिश्वञ्चयिषाम्बभूवुः / शिश्वञ्चयिषांबभूवुः / शिश्वञ्चयिषामासुः
मध्यम
शिश्वञ्चयिषाञ्चकृषे / शिश्वञ्चयिषांचकृषे / शिश्वञ्चयिषाम्बभूविथ / शिश्वञ्चयिषांबभूविथ / शिश्वञ्चयिषामासिथ
शिश्वञ्चयिषाञ्चक्राथे / शिश्वञ्चयिषांचक्राथे / शिश्वञ्चयिषाम्बभूवथुः / शिश्वञ्चयिषांबभूवथुः / शिश्वञ्चयिषामासथुः
शिश्वञ्चयिषाञ्चकृढ्वे / शिश्वञ्चयिषांचकृढ्वे / शिश्वञ्चयिषाम्बभूव / शिश्वञ्चयिषांबभूव / शिश्वञ्चयिषामास
उत्तम
शिश्वञ्चयिषाञ्चक्रे / शिश्वञ्चयिषांचक्रे / शिश्वञ्चयिषाम्बभूव / शिश्वञ्चयिषांबभूव / शिश्वञ्चयिषामास
शिश्वञ्चयिषाञ्चकृवहे / शिश्वञ्चयिषांचकृवहे / शिश्वञ्चयिषाम्बभूविव / शिश्वञ्चयिषांबभूविव / शिश्वञ्चयिषामासिव
शिश्वञ्चयिषाञ्चकृमहे / शिश्वञ्चयिषांचकृमहे / शिश्वञ्चयिषाम्बभूविम / शिश्वञ्चयिषांबभूविम / शिश्वञ्चयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चयिषाञ्चक्रे / शिश्वञ्चयिषांचक्रे / शिश्वञ्चयिषाम्बभूवे / शिश्वञ्चयिषांबभूवे / शिश्वञ्चयिषामाहे
शिश्वञ्चयिषाञ्चक्राते / शिश्वञ्चयिषांचक्राते / शिश्वञ्चयिषाम्बभूवाते / शिश्वञ्चयिषांबभूवाते / शिश्वञ्चयिषामासाते
शिश्वञ्चयिषाञ्चक्रिरे / शिश्वञ्चयिषांचक्रिरे / शिश्वञ्चयिषाम्बभूविरे / शिश्वञ्चयिषांबभूविरे / शिश्वञ्चयिषामासिरे
मध्यम
शिश्वञ्चयिषाञ्चकृषे / शिश्वञ्चयिषांचकृषे / शिश्वञ्चयिषाम्बभूविषे / शिश्वञ्चयिषांबभूविषे / शिश्वञ्चयिषामासिषे
शिश्वञ्चयिषाञ्चक्राथे / शिश्वञ्चयिषांचक्राथे / शिश्वञ्चयिषाम्बभूवाथे / शिश्वञ्चयिषांबभूवाथे / शिश्वञ्चयिषामासाथे
शिश्वञ्चयिषाञ्चकृढ्वे / शिश्वञ्चयिषांचकृढ्वे / शिश्वञ्चयिषाम्बभूविध्वे / शिश्वञ्चयिषांबभूविध्वे / शिश्वञ्चयिषाम्बभूविढ्वे / शिश्वञ्चयिषांबभूविढ्वे / शिश्वञ्चयिषामासिध्वे
उत्तम
शिश्वञ्चयिषाञ्चक्रे / शिश्वञ्चयिषांचक्रे / शिश्वञ्चयिषाम्बभूवे / शिश्वञ्चयिषांबभूवे / शिश्वञ्चयिषामाहे
शिश्वञ्चयिषाञ्चकृवहे / शिश्वञ्चयिषांचकृवहे / शिश्वञ्चयिषाम्बभूविवहे / शिश्वञ्चयिषांबभूविवहे / शिश्वञ्चयिषामासिवहे
शिश्वञ्चयिषाञ्चकृमहे / शिश्वञ्चयिषांचकृमहे / शिश्वञ्चयिषाम्बभूविमहे / शिश्वञ्चयिषांबभूविमहे / शिश्वञ्चयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः