श्लोक् + सन् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशुश्लोकिषिष्यत
अशुश्लोकिषिष्येताम्
अशुश्लोकिषिष्यन्त
मध्यम
अशुश्लोकिषिष्यथाः
अशुश्लोकिषिष्येथाम्
अशुश्लोकिषिष्यध्वम्
उत्तम
अशुश्लोकिषिष्ये
अशुश्लोकिषिष्यावहि
अशुश्लोकिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशुश्लोकिषिष्यत
अशुश्लोकिषिष्येताम्
अशुश्लोकिषिष्यन्त
मध्यम
अशुश्लोकिषिष्यथाः
अशुश्लोकिषिष्येथाम्
अशुश्लोकिषिष्यध्वम्
उत्तम
अशुश्लोकिषिष्ये
अशुश्लोकिषिष्यावहि
अशुश्लोकिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः