श्लोक् + णिच् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्लोकयिष्यत् / अश्लोकयिष्यद्
अश्लोकयिष्यताम्
अश्लोकयिष्यन्
मध्यम
अश्लोकयिष्यः
अश्लोकयिष्यतम्
अश्लोकयिष्यत
उत्तम
अश्लोकयिष्यम्
अश्लोकयिष्याव
अश्लोकयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लोकयिष्यत
अश्लोकयिष्येताम्
अश्लोकयिष्यन्त
मध्यम
अश्लोकयिष्यथाः
अश्लोकयिष्येथाम्
अश्लोकयिष्यध्वम्
उत्तम
अश्लोकयिष्ये
अश्लोकयिष्यावहि
अश्लोकयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लोकिष्यत / अश्लोकयिष्यत
अश्लोकिष्येताम् / अश्लोकयिष्येताम्
अश्लोकिष्यन्त / अश्लोकयिष्यन्त
मध्यम
अश्लोकिष्यथाः / अश्लोकयिष्यथाः
अश्लोकिष्येथाम् / अश्लोकयिष्येथाम्
अश्लोकिष्यध्वम् / अश्लोकयिष्यध्वम्
उत्तम
अश्लोकिष्ये / अश्लोकयिष्ये
अश्लोकिष्यावहि / अश्लोकयिष्यावहि
अश्लोकिष्यामहि / अश्लोकयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः