श्रङ्क् + यङ् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्रङ्किष्यते
शाश्रङ्किष्येते
शाश्रङ्किष्यन्ते
मध्यम
शाश्रङ्किष्यसे
शाश्रङ्किष्येथे
शाश्रङ्किष्यध्वे
उत्तम
शाश्रङ्किष्ये
शाश्रङ्किष्यावहे
शाश्रङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्रङ्किष्यते
शाश्रङ्किष्येते
शाश्रङ्किष्यन्ते
मध्यम
शाश्रङ्किष्यसे
शाश्रङ्किष्येथे
शाश्रङ्किष्यध्वे
उत्तम
शाश्रङ्किष्ये
शाश्रङ्किष्यावहे
शाश्रङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः