श्रङ्क् + णिच् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्रङ्कयिष्यति
श्रङ्कयिष्यतः
श्रङ्कयिष्यन्ति
मध्यम
श्रङ्कयिष्यसि
श्रङ्कयिष्यथः
श्रङ्कयिष्यथ
उत्तम
श्रङ्कयिष्यामि
श्रङ्कयिष्यावः
श्रङ्कयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्रङ्कयिष्यते
श्रङ्कयिष्येते
श्रङ्कयिष्यन्ते
मध्यम
श्रङ्कयिष्यसे
श्रङ्कयिष्येथे
श्रङ्कयिष्यध्वे
उत्तम
श्रङ्कयिष्ये
श्रङ्कयिष्यावहे
श्रङ्कयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्रङ्किष्यते / श्रङ्कयिष्यते
श्रङ्किष्येते / श्रङ्कयिष्येते
श्रङ्किष्यन्ते / श्रङ्कयिष्यन्ते
मध्यम
श्रङ्किष्यसे / श्रङ्कयिष्यसे
श्रङ्किष्येथे / श्रङ्कयिष्येथे
श्रङ्किष्यध्वे / श्रङ्कयिष्यध्वे
उत्तम
श्रङ्किष्ये / श्रङ्कयिष्ये
श्रङ्किष्यावहे / श्रङ्कयिष्यावहे
श्रङ्किष्यामहे / श्रङ्कयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः