वि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वीखाञ्चकार / वीखांचकार / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चक्रतुः / वीखांचक्रतुः / वीखाम्बभूवतुः / वीखांबभूवतुः / वीखामासतुः
वीखाञ्चक्रुः / वीखांचक्रुः / वीखाम्बभूवुः / वीखांबभूवुः / वीखामासुः
मध्यम
वीखाञ्चकर्थ / वीखांचकर्थ / वीखाम्बभूविथ / वीखांबभूविथ / वीखामासिथ
वीखाञ्चक्रथुः / वीखांचक्रथुः / वीखाम्बभूवथुः / वीखांबभूवथुः / वीखामासथुः
वीखाञ्चक्र / वीखांचक्र / वीखाम्बभूव / वीखांबभूव / वीखामास
उत्तम
वीखाञ्चकर / वीखांचकर / वीखाञ्चकार / वीखांचकार / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चकृव / वीखांचकृव / वीखाम्बभूविव / वीखांबभूविव / वीखामासिव
वीखाञ्चकृम / वीखांचकृम / वीखाम्बभूविम / वीखांबभूविम / वीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वीखाञ्चक्रे / वीखांचक्रे / वीखाम्बभूवे / वीखांबभूवे / वीखामाहे
वीखाञ्चक्राते / वीखांचक्राते / वीखाम्बभूवाते / वीखांबभूवाते / वीखामासाते
वीखाञ्चक्रिरे / वीखांचक्रिरे / वीखाम्बभूविरे / वीखांबभूविरे / वीखामासिरे
मध्यम
वीखाञ्चकृषे / वीखांचकृषे / वीखाम्बभूविषे / वीखांबभूविषे / वीखामासिषे
वीखाञ्चक्राथे / वीखांचक्राथे / वीखाम्बभूवाथे / वीखांबभूवाथे / वीखामासाथे
वीखाञ्चकृढ्वे / वीखांचकृढ्वे / वीखाम्बभूविध्वे / वीखांबभूविध्वे / वीखाम्बभूविढ्वे / वीखांबभूविढ्वे / वीखामासिध्वे
उत्तम
वीखाञ्चक्रे / वीखांचक्रे / वीखाम्बभूवे / वीखांबभूवे / वीखामाहे
वीखाञ्चकृवहे / वीखांचकृवहे / वीखाम्बभूविवहे / वीखांबभूविवहे / वीखामासिवहे
वीखाञ्चकृमहे / वीखांचकृमहे / वीखाम्बभूविमहे / वीखांबभूविमहे / वीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः