अनु + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वीखाञ्चकार / अन्वीखांचकार / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चक्रतुः / अन्वीखांचक्रतुः / अन्वीखाम्बभूवतुः / अन्वीखांबभूवतुः / अन्वीखामासतुः
अन्वीखाञ्चक्रुः / अन्वीखांचक्रुः / अन्वीखाम्बभूवुः / अन्वीखांबभूवुः / अन्वीखामासुः
मध्यम
अन्वीखाञ्चकर्थ / अन्वीखांचकर्थ / अन्वीखाम्बभूविथ / अन्वीखांबभूविथ / अन्वीखामासिथ
अन्वीखाञ्चक्रथुः / अन्वीखांचक्रथुः / अन्वीखाम्बभूवथुः / अन्वीखांबभूवथुः / अन्वीखामासथुः
अन्वीखाञ्चक्र / अन्वीखांचक्र / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
उत्तम
अन्वीखाञ्चकर / अन्वीखांचकर / अन्वीखाञ्चकार / अन्वीखांचकार / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चकृव / अन्वीखांचकृव / अन्वीखाम्बभूविव / अन्वीखांबभूविव / अन्वीखामासिव
अन्वीखाञ्चकृम / अन्वीखांचकृम / अन्वीखाम्बभूविम / अन्वीखांबभूविम / अन्वीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वीखाञ्चक्रे / अन्वीखांचक्रे / अन्वीखाम्बभूवे / अन्वीखांबभूवे / अन्वीखामाहे
अन्वीखाञ्चक्राते / अन्वीखांचक्राते / अन्वीखाम्बभूवाते / अन्वीखांबभूवाते / अन्वीखामासाते
अन्वीखाञ्चक्रिरे / अन्वीखांचक्रिरे / अन्वीखाम्बभूविरे / अन्वीखांबभूविरे / अन्वीखामासिरे
मध्यम
अन्वीखाञ्चकृषे / अन्वीखांचकृषे / अन्वीखाम्बभूविषे / अन्वीखांबभूविषे / अन्वीखामासिषे
अन्वीखाञ्चक्राथे / अन्वीखांचक्राथे / अन्वीखाम्बभूवाथे / अन्वीखांबभूवाथे / अन्वीखामासाथे
अन्वीखाञ्चकृढ्वे / अन्वीखांचकृढ्वे / अन्वीखाम्बभूविध्वे / अन्वीखांबभूविध्वे / अन्वीखाम्बभूविढ्वे / अन्वीखांबभूविढ्वे / अन्वीखामासिध्वे
उत्तम
अन्वीखाञ्चक्रे / अन्वीखांचक्रे / अन्वीखाम्बभूवे / अन्वीखांबभूवे / अन्वीखामाहे
अन्वीखाञ्चकृवहे / अन्वीखांचकृवहे / अन्वीखाम्बभूविवहे / अन्वीखांबभूविवहे / अन्वीखामासिवहे
अन्वीखाञ्चकृमहे / अन्वीखांचकृमहे / अन्वीखाम्बभूविमहे / अन्वीखांबभूविमहे / अन्वीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः