वख् + णिच् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवीवखत् / अवीवखद्
अवीवखताम्
अवीवखन्
मध्यम
अवीवखः
अवीवखतम्
अवीवखत
उत्तम
अवीवखम्
अवीवखाव
अवीवखाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवीवखत
अवीवखेताम्
अवीवखन्त
मध्यम
अवीवखथाः
अवीवखेथाम्
अवीवखध्वम्
उत्तम
अवीवखे
अवीवखावहि
अवीवखामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवाखि
अवाखिषाताम् / अवाखयिषाताम्
अवाखिषत / अवाखयिषत
मध्यम
अवाखिष्ठाः / अवाखयिष्ठाः
अवाखिषाथाम् / अवाखयिषाथाम्
अवाखिढ्वम् / अवाखयिढ्वम् / अवाखयिध्वम्
उत्तम
अवाखिषि / अवाखयिषि
अवाखिष्वहि / अवाखयिष्वहि
अवाखिष्महि / अवाखयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः