लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलखिष्यत् / अलखिष्यद्
अलखिष्यताम्
अलखिष्यन्
मध्यम
अलखिष्यः
अलखिष्यतम्
अलखिष्यत
उत्तम
अलखिष्यम्
अलखिष्याव
अलखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलखिष्यत
अलखिष्येताम्
अलखिष्यन्त
मध्यम
अलखिष्यथाः
अलखिष्येथाम्
अलखिष्यध्वम्
उत्तम
अलखिष्ये
अलखिष्यावहि
अलखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः