नि + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
न्यलखिष्यत् / न्यलखिष्यद्
न्यलखिष्यताम्
न्यलखिष्यन्
मध्यम
न्यलखिष्यः
न्यलखिष्यतम्
न्यलखिष्यत
उत्तम
न्यलखिष्यम्
न्यलखिष्याव
न्यलखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यलखिष्यत
न्यलखिष्येताम्
न्यलखिष्यन्त
मध्यम
न्यलखिष्यथाः
न्यलखिष्येथाम्
न्यलखिष्यध्वम्
उत्तम
न्यलखिष्ये
न्यलखिष्यावहि
न्यलखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः