रद् + यङ्लुक् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरारदीत् / अरारदीद् / अरारत् / अरारद्
अरारत्ताम्
अरारदुः
मध्यम
अरारदीः / अरारः / अरारत् / अरारद्
अरारत्तम्
अरारत्त
उत्तम
अरारदम्
अरारद्व
अरारद्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरारद्यत
अरारद्येताम्
अरारद्यन्त
मध्यम
अरारद्यथाः
अरारद्येथाम्
अरारद्यध्वम्
उत्तम
अरारद्ये
अरारद्यावहि
अरारद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः