मस्क् + णिच् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमस्कयिष्यत् / अमस्कयिष्यद्
अमस्कयिष्यताम्
अमस्कयिष्यन्
मध्यम
अमस्कयिष्यः
अमस्कयिष्यतम्
अमस्कयिष्यत
उत्तम
अमस्कयिष्यम्
अमस्कयिष्याव
अमस्कयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमस्कयिष्यत
अमस्कयिष्येताम्
अमस्कयिष्यन्त
मध्यम
अमस्कयिष्यथाः
अमस्कयिष्येथाम्
अमस्कयिष्यध्वम्
उत्तम
अमस्कयिष्ये
अमस्कयिष्यावहि
अमस्कयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमस्किष्यत / अमस्कयिष्यत
अमस्किष्येताम् / अमस्कयिष्येताम्
अमस्किष्यन्त / अमस्कयिष्यन्त
मध्यम
अमस्किष्यथाः / अमस्कयिष्यथाः
अमस्किष्येथाम् / अमस्कयिष्येथाम्
अमस्किष्यध्वम् / अमस्कयिष्यध्वम्
उत्तम
अमस्किष्ये / अमस्कयिष्ये
अमस्किष्यावहि / अमस्कयिष्यावहि
अमस्किष्यामहि / अमस्कयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः