मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमस्किष्यत
अमस्किष्येताम्
अमस्किष्यन्त
मध्यम
अमस्किष्यथाः
अमस्किष्येथाम्
अमस्किष्यध्वम्
उत्तम
अमस्किष्ये
अमस्किष्यावहि
अमस्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमस्किष्यत
अमस्किष्येताम्
अमस्किष्यन्त
मध्यम
अमस्किष्यथाः
अमस्किष्येथाम्
अमस्किष्यध्वम्
उत्तम
अमस्किष्ये
अमस्किष्यावहि
अमस्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः