मङ्ख् + सन् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिमङ्खिषाञ्चकार / मिमङ्खिषांचकार / मिमङ्खिषाम्बभूव / मिमङ्खिषांबभूव / मिमङ्खिषामास
मिमङ्खिषाञ्चक्रतुः / मिमङ्खिषांचक्रतुः / मिमङ्खिषाम्बभूवतुः / मिमङ्खिषांबभूवतुः / मिमङ्खिषामासतुः
मिमङ्खिषाञ्चक्रुः / मिमङ्खिषांचक्रुः / मिमङ्खिषाम्बभूवुः / मिमङ्खिषांबभूवुः / मिमङ्खिषामासुः
मध्यम
मिमङ्खिषाञ्चकर्थ / मिमङ्खिषांचकर्थ / मिमङ्खिषाम्बभूविथ / मिमङ्खिषांबभूविथ / मिमङ्खिषामासिथ
मिमङ्खिषाञ्चक्रथुः / मिमङ्खिषांचक्रथुः / मिमङ्खिषाम्बभूवथुः / मिमङ्खिषांबभूवथुः / मिमङ्खिषामासथुः
मिमङ्खिषाञ्चक्र / मिमङ्खिषांचक्र / मिमङ्खिषाम्बभूव / मिमङ्खिषांबभूव / मिमङ्खिषामास
उत्तम
मिमङ्खिषाञ्चकर / मिमङ्खिषांचकर / मिमङ्खिषाञ्चकार / मिमङ्खिषांचकार / मिमङ्खिषाम्बभूव / मिमङ्खिषांबभूव / मिमङ्खिषामास
मिमङ्खिषाञ्चकृव / मिमङ्खिषांचकृव / मिमङ्खिषाम्बभूविव / मिमङ्खिषांबभूविव / मिमङ्खिषामासिव
मिमङ्खिषाञ्चकृम / मिमङ्खिषांचकृम / मिमङ्खिषाम्बभूविम / मिमङ्खिषांबभूविम / मिमङ्खिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमङ्खिषाञ्चक्रे / मिमङ्खिषांचक्रे / मिमङ्खिषाम्बभूवे / मिमङ्खिषांबभूवे / मिमङ्खिषामाहे
मिमङ्खिषाञ्चक्राते / मिमङ्खिषांचक्राते / मिमङ्खिषाम्बभूवाते / मिमङ्खिषांबभूवाते / मिमङ्खिषामासाते
मिमङ्खिषाञ्चक्रिरे / मिमङ्खिषांचक्रिरे / मिमङ्खिषाम्बभूविरे / मिमङ्खिषांबभूविरे / मिमङ्खिषामासिरे
मध्यम
मिमङ्खिषाञ्चकृषे / मिमङ्खिषांचकृषे / मिमङ्खिषाम्बभूविषे / मिमङ्खिषांबभूविषे / मिमङ्खिषामासिषे
मिमङ्खिषाञ्चक्राथे / मिमङ्खिषांचक्राथे / मिमङ्खिषाम्बभूवाथे / मिमङ्खिषांबभूवाथे / मिमङ्खिषामासाथे
मिमङ्खिषाञ्चकृढ्वे / मिमङ्खिषांचकृढ्वे / मिमङ्खिषाम्बभूविध्वे / मिमङ्खिषांबभूविध्वे / मिमङ्खिषाम्बभूविढ्वे / मिमङ्खिषांबभूविढ्वे / मिमङ्खिषामासिध्वे
उत्तम
मिमङ्खिषाञ्चक्रे / मिमङ्खिषांचक्रे / मिमङ्खिषाम्बभूवे / मिमङ्खिषांबभूवे / मिमङ्खिषामाहे
मिमङ्खिषाञ्चकृवहे / मिमङ्खिषांचकृवहे / मिमङ्खिषाम्बभूविवहे / मिमङ्खिषांबभूविवहे / मिमङ्खिषामासिवहे
मिमङ्खिषाञ्चकृमहे / मिमङ्खिषांचकृमहे / मिमङ्खिषाम्बभूविमहे / मिमङ्खिषांबभूविमहे / मिमङ्खिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः