मङ्ख् + णिच् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मङ्खयाञ्चकार / मङ्खयांचकार / मङ्खयाम्बभूव / मङ्खयांबभूव / मङ्खयामास
मङ्खयाञ्चक्रतुः / मङ्खयांचक्रतुः / मङ्खयाम्बभूवतुः / मङ्खयांबभूवतुः / मङ्खयामासतुः
मङ्खयाञ्चक्रुः / मङ्खयांचक्रुः / मङ्खयाम्बभूवुः / मङ्खयांबभूवुः / मङ्खयामासुः
मध्यम
मङ्खयाञ्चकर्थ / मङ्खयांचकर्थ / मङ्खयाम्बभूविथ / मङ्खयांबभूविथ / मङ्खयामासिथ
मङ्खयाञ्चक्रथुः / मङ्खयांचक्रथुः / मङ्खयाम्बभूवथुः / मङ्खयांबभूवथुः / मङ्खयामासथुः
मङ्खयाञ्चक्र / मङ्खयांचक्र / मङ्खयाम्बभूव / मङ्खयांबभूव / मङ्खयामास
उत्तम
मङ्खयाञ्चकर / मङ्खयांचकर / मङ्खयाञ्चकार / मङ्खयांचकार / मङ्खयाम्बभूव / मङ्खयांबभूव / मङ्खयामास
मङ्खयाञ्चकृव / मङ्खयांचकृव / मङ्खयाम्बभूविव / मङ्खयांबभूविव / मङ्खयामासिव
मङ्खयाञ्चकृम / मङ्खयांचकृम / मङ्खयाम्बभूविम / मङ्खयांबभूविम / मङ्खयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मङ्खयाञ्चक्रे / मङ्खयांचक्रे / मङ्खयाम्बभूव / मङ्खयांबभूव / मङ्खयामास
मङ्खयाञ्चक्राते / मङ्खयांचक्राते / मङ्खयाम्बभूवतुः / मङ्खयांबभूवतुः / मङ्खयामासतुः
मङ्खयाञ्चक्रिरे / मङ्खयांचक्रिरे / मङ्खयाम्बभूवुः / मङ्खयांबभूवुः / मङ्खयामासुः
मध्यम
मङ्खयाञ्चकृषे / मङ्खयांचकृषे / मङ्खयाम्बभूविथ / मङ्खयांबभूविथ / मङ्खयामासिथ
मङ्खयाञ्चक्राथे / मङ्खयांचक्राथे / मङ्खयाम्बभूवथुः / मङ्खयांबभूवथुः / मङ्खयामासथुः
मङ्खयाञ्चकृढ्वे / मङ्खयांचकृढ्वे / मङ्खयाम्बभूव / मङ्खयांबभूव / मङ्खयामास
उत्तम
मङ्खयाञ्चक्रे / मङ्खयांचक्रे / मङ्खयाम्बभूव / मङ्खयांबभूव / मङ्खयामास
मङ्खयाञ्चकृवहे / मङ्खयांचकृवहे / मङ्खयाम्बभूविव / मङ्खयांबभूविव / मङ्खयामासिव
मङ्खयाञ्चकृमहे / मङ्खयांचकृमहे / मङ्खयाम्बभूविम / मङ्खयांबभूविम / मङ्खयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मङ्खयाञ्चक्रे / मङ्खयांचक्रे / मङ्खयाम्बभूवे / मङ्खयांबभूवे / मङ्खयामाहे
मङ्खयाञ्चक्राते / मङ्खयांचक्राते / मङ्खयाम्बभूवाते / मङ्खयांबभूवाते / मङ्खयामासाते
मङ्खयाञ्चक्रिरे / मङ्खयांचक्रिरे / मङ्खयाम्बभूविरे / मङ्खयांबभूविरे / मङ्खयामासिरे
मध्यम
मङ्खयाञ्चकृषे / मङ्खयांचकृषे / मङ्खयाम्बभूविषे / मङ्खयांबभूविषे / मङ्खयामासिषे
मङ्खयाञ्चक्राथे / मङ्खयांचक्राथे / मङ्खयाम्बभूवाथे / मङ्खयांबभूवाथे / मङ्खयामासाथे
मङ्खयाञ्चकृढ्वे / मङ्खयांचकृढ्वे / मङ्खयाम्बभूविध्वे / मङ्खयांबभूविध्वे / मङ्खयाम्बभूविढ्वे / मङ्खयांबभूविढ्वे / मङ्खयामासिध्वे
उत्तम
मङ्खयाञ्चक्रे / मङ्खयांचक्रे / मङ्खयाम्बभूवे / मङ्खयांबभूवे / मङ्खयामाहे
मङ्खयाञ्चकृवहे / मङ्खयांचकृवहे / मङ्खयाम्बभूविवहे / मङ्खयांबभूविवहे / मङ्खयामासिवहे
मङ्खयाञ्चकृमहे / मङ्खयांचकृमहे / मङ्खयाम्बभूविमहे / मङ्खयांबभूविमहे / मङ्खयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः