प्र + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्वस्केत
प्रस्वस्केयाताम्
प्रस्वस्केरन्
मध्यम
प्रस्वस्केथाः
प्रस्वस्केयाथाम्
प्रस्वस्केध्वम्
उत्तम
प्रस्वस्केय
प्रस्वस्केवहि
प्रस्वस्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्वस्क्येत
प्रस्वस्क्येयाताम्
प्रस्वस्क्येरन्
मध्यम
प्रस्वस्क्येथाः
प्रस्वस्क्येयाथाम्
प्रस्वस्क्येध्वम्
उत्तम
प्रस्वस्क्येय
प्रस्वस्क्येवहि
प्रस्वस्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः