अनु + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुस्वस्केत
अनुस्वस्केयाताम्
अनुस्वस्केरन्
मध्यम
अनुस्वस्केथाः
अनुस्वस्केयाथाम्
अनुस्वस्केध्वम्
उत्तम
अनुस्वस्केय
अनुस्वस्केवहि
अनुस्वस्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुस्वस्क्येत
अनुस्वस्क्येयाताम्
अनुस्वस्क्येरन्
मध्यम
अनुस्वस्क्येथाः
अनुस्वस्क्येयाथाम्
अनुस्वस्क्येध्वम्
उत्तम
अनुस्वस्क्येय
अनुस्वस्क्येवहि
अनुस्वस्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः