प्र + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्वस्किता
प्रस्वस्कितारौ
प्रस्वस्कितारः
मध्यम
प्रस्वस्कितासे
प्रस्वस्कितासाथे
प्रस्वस्किताध्वे
उत्तम
प्रस्वस्किताहे
प्रस्वस्कितास्वहे
प्रस्वस्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्वस्किता
प्रस्वस्कितारौ
प्रस्वस्कितारः
मध्यम
प्रस्वस्कितासे
प्रस्वस्कितासाथे
प्रस्वस्किताध्वे
उत्तम
प्रस्वस्किताहे
प्रस्वस्कितास्वहे
प्रस्वस्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः