अनु + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुस्वस्किता
अनुस्वस्कितारौ
अनुस्वस्कितारः
मध्यम
अनुस्वस्कितासे
अनुस्वस्कितासाथे
अनुस्वस्किताध्वे
उत्तम
अनुस्वस्किताहे
अनुस्वस्कितास्वहे
अनुस्वस्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुस्वस्किता
अनुस्वस्कितारौ
अनुस्वस्कितारः
मध्यम
अनुस्वस्कितासे
अनुस्वस्कितासाथे
अनुस्वस्किताध्वे
उत्तम
अनुस्वस्किताहे
अनुस्वस्कितास्वहे
अनुस्वस्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः