प्र + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रास्वस्किष्ट
प्रास्वस्किषाताम्
प्रास्वस्किषत
मध्यम
प्रास्वस्किष्ठाः
प्रास्वस्किषाथाम्
प्रास्वस्किढ्वम्
उत्तम
प्रास्वस्किषि
प्रास्वस्किष्वहि
प्रास्वस्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रास्वस्कि
प्रास्वस्किषाताम्
प्रास्वस्किषत
मध्यम
प्रास्वस्किष्ठाः
प्रास्वस्किषाथाम्
प्रास्वस्किढ्वम्
उत्तम
प्रास्वस्किषि
प्रास्वस्किष्वहि
प्रास्वस्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः