अनु + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वस्वस्किष्ट
अन्वस्वस्किषाताम्
अन्वस्वस्किषत
मध्यम
अन्वस्वस्किष्ठाः
अन्वस्वस्किषाथाम्
अन्वस्वस्किढ्वम्
उत्तम
अन्वस्वस्किषि
अन्वस्वस्किष्वहि
अन्वस्वस्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वस्वस्कि
अन्वस्वस्किषाताम्
अन्वस्वस्किषत
मध्यम
अन्वस्वस्किष्ठाः
अन्वस्वस्किषाथाम्
अन्वस्वस्किढ्वम्
उत्तम
अन्वस्वस्किषि
अन्वस्वस्किष्वहि
अन्वस्वस्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः