प्र + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रास्वस्कत
प्रास्वस्केताम्
प्रास्वस्कन्त
मध्यम
प्रास्वस्कथाः
प्रास्वस्केथाम्
प्रास्वस्कध्वम्
उत्तम
प्रास्वस्के
प्रास्वस्कावहि
प्रास्वस्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रास्वस्क्यत
प्रास्वस्क्येताम्
प्रास्वस्क्यन्त
मध्यम
प्रास्वस्क्यथाः
प्रास्वस्क्येथाम्
प्रास्वस्क्यध्वम्
उत्तम
प्रास्वस्क्ये
प्रास्वस्क्यावहि
प्रास्वस्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः